सम् + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्कञ्च्यते / संकञ्च्यते
सङ्कञ्च्येते / संकञ्च्येते
सङ्कञ्च्यन्ते / संकञ्च्यन्ते
मध्यम
सङ्कञ्च्यसे / संकञ्च्यसे
सङ्कञ्च्येथे / संकञ्च्येथे
सङ्कञ्च्यध्वे / संकञ्च्यध्वे
उत्तम
सङ्कञ्च्ये / संकञ्च्ये
सङ्कञ्च्यावहे / संकञ्च्यावहे
सङ्कञ्च्यामहे / संकञ्च्यामहे