सम् + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समकञ्च्यत
समकञ्च्येताम्
समकञ्च्यन्त
मध्यम
समकञ्च्यथाः
समकञ्च्येथाम्
समकञ्च्यध्वम्
उत्तम
समकञ्च्ये
समकञ्च्यावहि
समकञ्च्यामहि