सम् + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्कञ्चेत / संकञ्चेत
सङ्कञ्चेयाताम् / संकञ्चेयाताम्
सङ्कञ्चेरन् / संकञ्चेरन्
मध्यम
सङ्कञ्चेथाः / संकञ्चेथाः
सङ्कञ्चेयाथाम् / संकञ्चेयाथाम्
सङ्कञ्चेध्वम् / संकञ्चेध्वम्
उत्तम
सङ्कञ्चेय / संकञ्चेय
सङ्कञ्चेवहि / संकञ्चेवहि
सङ्कञ्चेमहि / संकञ्चेमहि