सम् + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्कञ्चताम् / संकञ्चताम्
सङ्कञ्चेताम् / संकञ्चेताम्
सङ्कञ्चन्ताम् / संकञ्चन्ताम्
मध्यम
सङ्कञ्चस्व / संकञ्चस्व
सङ्कञ्चेथाम् / संकञ्चेथाम्
सङ्कञ्चध्वम् / संकञ्चध्वम्
उत्तम
सङ्कञ्चै / संकञ्चै
सङ्कञ्चावहै / संकञ्चावहै
सङ्कञ्चामहै / संकञ्चामहै