सम् + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्कञ्चिष्यते / संकञ्चिष्यते
सङ्कञ्चिष्येते / संकञ्चिष्येते
सङ्कञ्चिष्यन्ते / संकञ्चिष्यन्ते
मध्यम
सङ्कञ्चिष्यसे / संकञ्चिष्यसे
सङ्कञ्चिष्येथे / संकञ्चिष्येथे
सङ्कञ्चिष्यध्वे / संकञ्चिष्यध्वे
उत्तम
सङ्कञ्चिष्ये / संकञ्चिष्ये
सङ्कञ्चिष्यावहे / संकञ्चिष्यावहे
सङ्कञ्चिष्यामहे / संकञ्चिष्यामहे