सम् + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समकञ्चिष्यत
समकञ्चिष्येताम्
समकञ्चिष्यन्त
मध्यम
समकञ्चिष्यथाः
समकञ्चिष्येथाम्
समकञ्चिष्यध्वम्
उत्तम
समकञ्चिष्ये
समकञ्चिष्यावहि
समकञ्चिष्यामहि