सम् + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्कञ्चते / संकञ्चते
सङ्कञ्चेते / संकञ्चेते
सङ्कञ्चन्ते / संकञ्चन्ते
मध्यम
सङ्कञ्चसे / संकञ्चसे
सङ्कञ्चेथे / संकञ्चेथे
सङ्कञ्चध्वे / संकञ्चध्वे
उत्तम
सङ्कञ्चे / संकञ्चे
सङ्कञ्चावहे / संकञ्चावहे
सङ्कञ्चामहे / संकञ्चामहे