सम् + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समकञ्चत
समकञ्चेताम्
समकञ्चन्त
मध्यम
समकञ्चथाः
समकञ्चेथाम्
समकञ्चध्वम्
उत्तम
समकञ्चे
समकञ्चावहि
समकञ्चामहि