सम् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्कङ्क्येत / संकङ्क्येत
सङ्कङ्क्येयाताम् / संकङ्क्येयाताम्
सङ्कङ्क्येरन् / संकङ्क्येरन्
मध्यम
सङ्कङ्क्येथाः / संकङ्क्येथाः
सङ्कङ्क्येयाथाम् / संकङ्क्येयाथाम्
सङ्कङ्क्येध्वम् / संकङ्क्येध्वम्
उत्तम
सङ्कङ्क्येय / संकङ्क्येय
सङ्कङ्क्येवहि / संकङ्क्येवहि
सङ्कङ्क्येमहि / संकङ्क्येमहि