सम् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्कङ्किष्यते / संकङ्किष्यते
सङ्कङ्किष्येते / संकङ्किष्येते
सङ्कङ्किष्यन्ते / संकङ्किष्यन्ते
मध्यम
सङ्कङ्किष्यसे / संकङ्किष्यसे
सङ्कङ्किष्येथे / संकङ्किष्येथे
सङ्कङ्किष्यध्वे / संकङ्किष्यध्वे
उत्तम
सङ्कङ्किष्ये / संकङ्किष्ये
सङ्कङ्किष्यावहे / संकङ्किष्यावहे
सङ्कङ्किष्यामहे / संकङ्किष्यामहे