सम् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्कङ्किता / संकङ्किता
सङ्कङ्कितारौ / संकङ्कितारौ
सङ्कङ्कितारः / संकङ्कितारः
मध्यम
सङ्कङ्कितासे / संकङ्कितासे
सङ्कङ्कितासाथे / संकङ्कितासाथे
सङ्कङ्किताध्वे / संकङ्किताध्वे
उत्तम
सङ्कङ्किताहे / संकङ्किताहे
सङ्कङ्कितास्वहे / संकङ्कितास्वहे
सङ्कङ्कितास्महे / संकङ्कितास्महे