सम् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सञ्चकङ्के / संचकङ्के
सञ्चकङ्काते / संचकङ्काते
सञ्चकङ्किरे / संचकङ्किरे
मध्यम
सञ्चकङ्किषे / संचकङ्किषे
सञ्चकङ्काथे / संचकङ्काथे
सञ्चकङ्किध्वे / संचकङ्किध्वे
उत्तम
सञ्चकङ्के / संचकङ्के
सञ्चकङ्किवहे / संचकङ्किवहे
सञ्चकङ्किमहे / संचकङ्किमहे