सम् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्कङ्क्यते / संकङ्क्यते
सङ्कङ्क्येते / संकङ्क्येते
सङ्कङ्क्यन्ते / संकङ्क्यन्ते
मध्यम
सङ्कङ्क्यसे / संकङ्क्यसे
सङ्कङ्क्येथे / संकङ्क्येथे
सङ्कङ्क्यध्वे / संकङ्क्यध्वे
उत्तम
सङ्कङ्क्ये / संकङ्क्ये
सङ्कङ्क्यावहे / संकङ्क्यावहे
सङ्कङ्क्यामहे / संकङ्क्यामहे