सम् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्कङ्केत / संकङ्केत
सङ्कङ्केयाताम् / संकङ्केयाताम्
सङ्कङ्केरन् / संकङ्केरन्
मध्यम
सङ्कङ्केथाः / संकङ्केथाः
सङ्कङ्केयाथाम् / संकङ्केयाथाम्
सङ्कङ्केध्वम् / संकङ्केध्वम्
उत्तम
सङ्कङ्केय / संकङ्केय
सङ्कङ्केवहि / संकङ्केवहि
सङ्कङ्केमहि / संकङ्केमहि