सम् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्कङ्कताम् / संकङ्कताम्
सङ्कङ्केताम् / संकङ्केताम्
सङ्कङ्कन्ताम् / संकङ्कन्ताम्
मध्यम
सङ्कङ्कस्व / संकङ्कस्व
सङ्कङ्केथाम् / संकङ्केथाम्
सङ्कङ्कध्वम् / संकङ्कध्वम्
उत्तम
सङ्कङ्कै / संकङ्कै
सङ्कङ्कावहै / संकङ्कावहै
सङ्कङ्कामहै / संकङ्कामहै