सम् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्कङ्कते / संकङ्कते
सङ्कङ्केते / संकङ्केते
सङ्कङ्कन्ते / संकङ्कन्ते
मध्यम
सङ्कङ्कसे / संकङ्कसे
सङ्कङ्केथे / संकङ्केथे
सङ्कङ्कध्वे / संकङ्कध्वे
उत्तम
सङ्कङ्के / संकङ्के
सङ्कङ्कावहे / संकङ्कावहे
सङ्कङ्कामहे / संकङ्कामहे