सम् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समकङ्कत
समकङ्केताम्
समकङ्कन्त
मध्यम
समकङ्कथाः
समकङ्केथाम्
समकङ्कध्वम्
उत्तम
समकङ्के
समकङ्कावहि
समकङ्कामहि