सम् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्कङ्किषीष्ट / संकङ्किषीष्ट
सङ्कङ्किषीयास्ताम् / संकङ्किषीयास्ताम्
सङ्कङ्किषीरन् / संकङ्किषीरन्
मध्यम
सङ्कङ्किषीष्ठाः / संकङ्किषीष्ठाः
सङ्कङ्किषीयास्थाम् / संकङ्किषीयास्थाम्
सङ्कङ्किषीध्वम् / संकङ्किषीध्वम्
उत्तम
सङ्कङ्किषीय / संकङ्किषीय
सङ्कङ्किषीवहि / संकङ्किषीवहि
सङ्कङ्किषीमहि / संकङ्किषीमहि