सम् + उत् + नद् धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समुन्नदिष्यते / समुद्नदिष्यते
समुन्नदिष्येते / समुद्नदिष्येते
समुन्नदिष्यन्ते / समुद्नदिष्यन्ते
मध्यम
समुन्नदिष्यसे / समुद्नदिष्यसे
समुन्नदिष्येथे / समुद्नदिष्येथे
समुन्नदिष्यध्वे / समुद्नदिष्यध्वे
उत्तम
समुन्नदिष्ये / समुद्नदिष्ये
समुन्नदिष्यावहे / समुद्नदिष्यावहे
समुन्नदिष्यामहे / समुद्नदिष्यामहे