सम् + उत् + नद् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समुन्नदिषीष्ट / समुद्नदिषीष्ट
समुन्नदिषीयास्ताम् / समुद्नदिषीयास्ताम्
समुन्नदिषीरन् / समुद्नदिषीरन्
मध्यम
समुन्नदिषीष्ठाः / समुद्नदिषीष्ठाः
समुन्नदिषीयास्थाम् / समुद्नदिषीयास्थाम्
समुन्नदिषीध्वम् / समुद्नदिषीध्वम्
उत्तम
समुन्नदिषीय / समुद्नदिषीय
समुन्नदिषीवहि / समुद्नदिषीवहि
समुन्नदिषीमहि / समुद्नदिषीमहि