सम् + उत् + नद् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समुन्नदेत् / समुन्नदेद् / समुद्नदेत् / समुद्नदेद्
समुन्नदेताम् / समुद्नदेताम्
समुन्नदेयुः / समुद्नदेयुः
मध्यम
समुन्नदेः / समुद्नदेः
समुन्नदेतम् / समुद्नदेतम्
समुन्नदेत / समुद्नदेत
उत्तम
समुन्नदेयम् / समुद्नदेयम्
समुन्नदेव / समुद्नदेव
समुन्नदेम / समुद्नदेम