सम् + उत् + नद् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समुन्नदिष्यति / समुद्नदिष्यति
समुन्नदिष्यतः / समुद्नदिष्यतः
समुन्नदिष्यन्ति / समुद्नदिष्यन्ति
मध्यम
समुन्नदिष्यसि / समुद्नदिष्यसि
समुन्नदिष्यथः / समुद्नदिष्यथः
समुन्नदिष्यथ / समुद्नदिष्यथ
उत्तम
समुन्नदिष्यामि / समुद्नदिष्यामि
समुन्नदिष्यावः / समुद्नदिष्यावः
समुन्नदिष्यामः / समुद्नदिष्यामः