सम् + उत् + नद् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समुन्नदिता / समुद्नदिता
समुन्नदितारौ / समुद्नदितारौ
समुन्नदितारः / समुद्नदितारः
मध्यम
समुन्नदितासि / समुद्नदितासि
समुन्नदितास्थः / समुद्नदितास्थः
समुन्नदितास्थ / समुद्नदितास्थ
उत्तम
समुन्नदितास्मि / समुद्नदितास्मि
समुन्नदितास्वः / समुद्नदितास्वः
समुन्नदितास्मः / समुद्नदितास्मः