सम् + उत् + नद् धातुरूपाणि - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समुदनादीत् / समुदनादीद् / समुदनदीत् / समुदनदीद्
समुदनादिष्टाम् / समुदनदिष्टाम्
समुदनादिषुः / समुदनदिषुः
मध्यम
समुदनादीः / समुदनदीः
समुदनादिष्टम् / समुदनदिष्टम्
समुदनादिष्ट / समुदनदिष्ट
उत्तम
समुदनादिषम् / समुदनदिषम्
समुदनादिष्व / समुदनदिष्व
समुदनादिष्म / समुदनदिष्म