सम् + उत् + नद् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समुन्नदति / समुद्नदति
समुन्नदतः / समुद्नदतः
समुन्नदन्ति / समुद्नदन्ति
मध्यम
समुन्नदसि / समुद्नदसि
समुन्नदथः / समुद्नदथः
समुन्नदथ / समुद्नदथ
उत्तम
समुन्नदामि / समुद्नदामि
समुन्नदावः / समुद्नदावः
समुन्नदामः / समुद्नदामः