श्वि धातुरूपाणि - टुओँश्वि गतिवृद्ध्योः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वयिता
श्वयितारौ
श्वयितारः
मध्यम
श्वयितासि
श्वयितास्थः
श्वयितास्थ
उत्तम
श्वयितास्मि
श्वयितास्वः
श्वयितास्मः