श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वञ्चिष्यते
श्वञ्चिष्येते
श्वञ्चिष्यन्ते
मध्यम
श्वञ्चिष्यसे
श्वञ्चिष्येथे
श्वञ्चिष्यध्वे
उत्तम
श्वञ्चिष्ये
श्वञ्चिष्यावहे
श्वञ्चिष्यामहे