श्वञ्च् + सन् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिषते
शिश्वञ्चिषेते
शिश्वञ्चिषन्ते
मध्यम
शिश्वञ्चिषसे
शिश्वञ्चिषेथे
शिश्वञ्चिषध्वे
उत्तम
शिश्वञ्चिषे
शिश्वञ्चिषावहे
शिश्वञ्चिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिषाञ्चक्रे / शिश्वञ्चिषांचक्रे / शिश्वञ्चिषाम्बभूव / शिश्वञ्चिषांबभूव / शिश्वञ्चिषामास
शिश्वञ्चिषाञ्चक्राते / शिश्वञ्चिषांचक्राते / शिश्वञ्चिषाम्बभूवतुः / शिश्वञ्चिषांबभूवतुः / शिश्वञ्चिषामासतुः
शिश्वञ्चिषाञ्चक्रिरे / शिश्वञ्चिषांचक्रिरे / शिश्वञ्चिषाम्बभूवुः / शिश्वञ्चिषांबभूवुः / शिश्वञ्चिषामासुः
मध्यम
शिश्वञ्चिषाञ्चकृषे / शिश्वञ्चिषांचकृषे / शिश्वञ्चिषाम्बभूविथ / शिश्वञ्चिषांबभूविथ / शिश्वञ्चिषामासिथ
शिश्वञ्चिषाञ्चक्राथे / शिश्वञ्चिषांचक्राथे / शिश्वञ्चिषाम्बभूवथुः / शिश्वञ्चिषांबभूवथुः / शिश्वञ्चिषामासथुः
शिश्वञ्चिषाञ्चकृढ्वे / शिश्वञ्चिषांचकृढ्वे / शिश्वञ्चिषाम्बभूव / शिश्वञ्चिषांबभूव / शिश्वञ्चिषामास
उत्तम
शिश्वञ्चिषाञ्चक्रे / शिश्वञ्चिषांचक्रे / शिश्वञ्चिषाम्बभूव / शिश्वञ्चिषांबभूव / शिश्वञ्चिषामास
शिश्वञ्चिषाञ्चकृवहे / शिश्वञ्चिषांचकृवहे / शिश्वञ्चिषाम्बभूविव / शिश्वञ्चिषांबभूविव / शिश्वञ्चिषामासिव
शिश्वञ्चिषाञ्चकृमहे / शिश्वञ्चिषांचकृमहे / शिश्वञ्चिषाम्बभूविम / शिश्वञ्चिषांबभूविम / शिश्वञ्चिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिषिता
शिश्वञ्चिषितारौ
शिश्वञ्चिषितारः
मध्यम
शिश्वञ्चिषितासे
शिश्वञ्चिषितासाथे
शिश्वञ्चिषिताध्वे
उत्तम
शिश्वञ्चिषिताहे
शिश्वञ्चिषितास्वहे
शिश्वञ्चिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिषिष्यते
शिश्वञ्चिषिष्येते
शिश्वञ्चिषिष्यन्ते
मध्यम
शिश्वञ्चिषिष्यसे
शिश्वञ्चिषिष्येथे
शिश्वञ्चिषिष्यध्वे
उत्तम
शिश्वञ्चिषिष्ये
शिश्वञ्चिषिष्यावहे
शिश्वञ्चिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिषताम्
शिश्वञ्चिषेताम्
शिश्वञ्चिषन्ताम्
मध्यम
शिश्वञ्चिषस्व
शिश्वञ्चिषेथाम्
शिश्वञ्चिषध्वम्
उत्तम
शिश्वञ्चिषै
शिश्वञ्चिषावहै
शिश्वञ्चिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिश्वञ्चिषत
अशिश्वञ्चिषेताम्
अशिश्वञ्चिषन्त
मध्यम
अशिश्वञ्चिषथाः
अशिश्वञ्चिषेथाम्
अशिश्वञ्चिषध्वम्
उत्तम
अशिश्वञ्चिषे
अशिश्वञ्चिषावहि
अशिश्वञ्चिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिषेत
शिश्वञ्चिषेयाताम्
शिश्वञ्चिषेरन्
मध्यम
शिश्वञ्चिषेथाः
शिश्वञ्चिषेयाथाम्
शिश्वञ्चिषेध्वम्
उत्तम
शिश्वञ्चिषेय
शिश्वञ्चिषेवहि
शिश्वञ्चिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिषिषीष्ट
शिश्वञ्चिषिषीयास्ताम्
शिश्वञ्चिषिषीरन्
मध्यम
शिश्वञ्चिषिषीष्ठाः
शिश्वञ्चिषिषीयास्थाम्
शिश्वञ्चिषिषीध्वम्
उत्तम
शिश्वञ्चिषिषीय
शिश्वञ्चिषिषीवहि
शिश्वञ्चिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिश्वञ्चिषिष्ट
अशिश्वञ्चिषिषाताम्
अशिश्वञ्चिषिषत
मध्यम
अशिश्वञ्चिषिष्ठाः
अशिश्वञ्चिषिषाथाम्
अशिश्वञ्चिषिढ्वम्
उत्तम
अशिश्वञ्चिषिषि
अशिश्वञ्चिषिष्वहि
अशिश्वञ्चिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिश्वञ्चिषिष्यत
अशिश्वञ्चिषिष्येताम्
अशिश्वञ्चिषिष्यन्त
मध्यम
अशिश्वञ्चिषिष्यथाः
अशिश्वञ्चिषिष्येथाम्
अशिश्वञ्चिषिष्यध्वम्
उत्तम
अशिश्वञ्चिषिष्ये
अशिश्वञ्चिषिष्यावहि
अशिश्वञ्चिषिष्यामहि