श्वञ्च् + यङ् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शाश्वञ्च्यताम्
शाश्वञ्च्येताम्
शाश्वञ्च्यन्ताम्
मध्यम
शाश्वञ्च्यस्व
शाश्वञ्च्येथाम्
शाश्वञ्च्यध्वम्
उत्तम
शाश्वञ्च्यै
शाश्वञ्च्यावहै
शाश्वञ्च्यामहै