श्वञ्च् + यङ् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शाश्वञ्चिता
शाश्वञ्चितारौ
शाश्वञ्चितारः
मध्यम
शाश्वञ्चितासे
शाश्वञ्चितासाथे
शाश्वञ्चिताध्वे
उत्तम
शाश्वञ्चिताहे
शाश्वञ्चितास्वहे
शाश्वञ्चितास्महे