श्वञ्च् + यङ् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शाश्वञ्चाञ्चक्रे / शाश्वञ्चांचक्रे / शाश्वञ्चाम्बभूवे / शाश्वञ्चांबभूवे / शाश्वञ्चामाहे
शाश्वञ्चाञ्चक्राते / शाश्वञ्चांचक्राते / शाश्वञ्चाम्बभूवाते / शाश्वञ्चांबभूवाते / शाश्वञ्चामासाते
शाश्वञ्चाञ्चक्रिरे / शाश्वञ्चांचक्रिरे / शाश्वञ्चाम्बभूविरे / शाश्वञ्चांबभूविरे / शाश्वञ्चामासिरे
मध्यम
शाश्वञ्चाञ्चकृषे / शाश्वञ्चांचकृषे / शाश्वञ्चाम्बभूविषे / शाश्वञ्चांबभूविषे / शाश्वञ्चामासिषे
शाश्वञ्चाञ्चक्राथे / शाश्वञ्चांचक्राथे / शाश्वञ्चाम्बभूवाथे / शाश्वञ्चांबभूवाथे / शाश्वञ्चामासाथे
शाश्वञ्चाञ्चकृढ्वे / शाश्वञ्चांचकृढ्वे / शाश्वञ्चाम्बभूविध्वे / शाश्वञ्चांबभूविध्वे / शाश्वञ्चाम्बभूविढ्वे / शाश्वञ्चांबभूविढ्वे / शाश्वञ्चामासिध्वे
उत्तम
शाश्वञ्चाञ्चक्रे / शाश्वञ्चांचक्रे / शाश्वञ्चाम्बभूवे / शाश्वञ्चांबभूवे / शाश्वञ्चामाहे
शाश्वञ्चाञ्चकृवहे / शाश्वञ्चांचकृवहे / शाश्वञ्चाम्बभूविवहे / शाश्वञ्चांबभूविवहे / शाश्वञ्चामासिवहे
शाश्वञ्चाञ्चकृमहे / शाश्वञ्चांचकृमहे / शाश्वञ्चाम्बभूविमहे / शाश्वञ्चांबभूविमहे / शाश्वञ्चामासिमहे