श्वञ्च् + यङ् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्वञ्च्यते
शाश्वञ्च्येते
शाश्वञ्च्यन्ते
मध्यम
शाश्वञ्च्यसे
शाश्वञ्च्येथे
शाश्वञ्च्यध्वे
उत्तम
शाश्वञ्च्ये
शाश्वञ्च्यावहे
शाश्वञ्च्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्वञ्चाञ्चक्रे / शाश्वञ्चांचक्रे / शाश्वञ्चाम्बभूव / शाश्वञ्चांबभूव / शाश्वञ्चामास
शाश्वञ्चाञ्चक्राते / शाश्वञ्चांचक्राते / शाश्वञ्चाम्बभूवतुः / शाश्वञ्चांबभूवतुः / शाश्वञ्चामासतुः
शाश्वञ्चाञ्चक्रिरे / शाश्वञ्चांचक्रिरे / शाश्वञ्चाम्बभूवुः / शाश्वञ्चांबभूवुः / शाश्वञ्चामासुः
मध्यम
शाश्वञ्चाञ्चकृषे / शाश्वञ्चांचकृषे / शाश्वञ्चाम्बभूविथ / शाश्वञ्चांबभूविथ / शाश्वञ्चामासिथ
शाश्वञ्चाञ्चक्राथे / शाश्वञ्चांचक्राथे / शाश्वञ्चाम्बभूवथुः / शाश्वञ्चांबभूवथुः / शाश्वञ्चामासथुः
शाश्वञ्चाञ्चकृढ्वे / शाश्वञ्चांचकृढ्वे / शाश्वञ्चाम्बभूव / शाश्वञ्चांबभूव / शाश्वञ्चामास
उत्तम
शाश्वञ्चाञ्चक्रे / शाश्वञ्चांचक्रे / शाश्वञ्चाम्बभूव / शाश्वञ्चांबभूव / शाश्वञ्चामास
शाश्वञ्चाञ्चकृवहे / शाश्वञ्चांचकृवहे / शाश्वञ्चाम्बभूविव / शाश्वञ्चांबभूविव / शाश्वञ्चामासिव
शाश्वञ्चाञ्चकृमहे / शाश्वञ्चांचकृमहे / शाश्वञ्चाम्बभूविम / शाश्वञ्चांबभूविम / शाश्वञ्चामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्वञ्चिता
शाश्वञ्चितारौ
शाश्वञ्चितारः
मध्यम
शाश्वञ्चितासे
शाश्वञ्चितासाथे
शाश्वञ्चिताध्वे
उत्तम
शाश्वञ्चिताहे
शाश्वञ्चितास्वहे
शाश्वञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्वञ्चिष्यते
शाश्वञ्चिष्येते
शाश्वञ्चिष्यन्ते
मध्यम
शाश्वञ्चिष्यसे
शाश्वञ्चिष्येथे
शाश्वञ्चिष्यध्वे
उत्तम
शाश्वञ्चिष्ये
शाश्वञ्चिष्यावहे
शाश्वञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्वञ्च्यताम्
शाश्वञ्च्येताम्
शाश्वञ्च्यन्ताम्
मध्यम
शाश्वञ्च्यस्व
शाश्वञ्च्येथाम्
शाश्वञ्च्यध्वम्
उत्तम
शाश्वञ्च्यै
शाश्वञ्च्यावहै
शाश्वञ्च्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशाश्वञ्च्यत
अशाश्वञ्च्येताम्
अशाश्वञ्च्यन्त
मध्यम
अशाश्वञ्च्यथाः
अशाश्वञ्च्येथाम्
अशाश्वञ्च्यध्वम्
उत्तम
अशाश्वञ्च्ये
अशाश्वञ्च्यावहि
अशाश्वञ्च्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्वञ्च्येत
शाश्वञ्च्येयाताम्
शाश्वञ्च्येरन्
मध्यम
शाश्वञ्च्येथाः
शाश्वञ्च्येयाथाम्
शाश्वञ्च्येध्वम्
उत्तम
शाश्वञ्च्येय
शाश्वञ्च्येवहि
शाश्वञ्च्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्वञ्चिषीष्ट
शाश्वञ्चिषीयास्ताम्
शाश्वञ्चिषीरन्
मध्यम
शाश्वञ्चिषीष्ठाः
शाश्वञ्चिषीयास्थाम्
शाश्वञ्चिषीध्वम्
उत्तम
शाश्वञ्चिषीय
शाश्वञ्चिषीवहि
शाश्वञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशाश्वञ्चिष्ट
अशाश्वञ्चिषाताम्
अशाश्वञ्चिषत
मध्यम
अशाश्वञ्चिष्ठाः
अशाश्वञ्चिषाथाम्
अशाश्वञ्चिढ्वम्
उत्तम
अशाश्वञ्चिषि
अशाश्वञ्चिष्वहि
अशाश्वञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशाश्वञ्चिष्यत
अशाश्वञ्चिष्येताम्
अशाश्वञ्चिष्यन्त
मध्यम
अशाश्वञ्चिष्यथाः
अशाश्वञ्चिष्येथाम्
अशाश्वञ्चिष्यध्वम्
उत्तम
अशाश्वञ्चिष्ये
अशाश्वञ्चिष्यावहि
अशाश्वञ्चिष्यामहि