श्वञ्च् + यङ् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शाश्वञ्चाञ्चक्रे / शाश्वञ्चांचक्रे / शाश्वञ्चाम्बभूव / शाश्वञ्चांबभूव / शाश्वञ्चामास
शाश्वञ्चाञ्चक्राते / शाश्वञ्चांचक्राते / शाश्वञ्चाम्बभूवतुः / शाश्वञ्चांबभूवतुः / शाश्वञ्चामासतुः
शाश्वञ्चाञ्चक्रिरे / शाश्वञ्चांचक्रिरे / शाश्वञ्चाम्बभूवुः / शाश्वञ्चांबभूवुः / शाश्वञ्चामासुः
मध्यम
शाश्वञ्चाञ्चकृषे / शाश्वञ्चांचकृषे / शाश्वञ्चाम्बभूविथ / शाश्वञ्चांबभूविथ / शाश्वञ्चामासिथ
शाश्वञ्चाञ्चक्राथे / शाश्वञ्चांचक्राथे / शाश्वञ्चाम्बभूवथुः / शाश्वञ्चांबभूवथुः / शाश्वञ्चामासथुः
शाश्वञ्चाञ्चकृढ्वे / शाश्वञ्चांचकृढ्वे / शाश्वञ्चाम्बभूव / शाश्वञ्चांबभूव / शाश्वञ्चामास
उत्तम
शाश्वञ्चाञ्चक्रे / शाश्वञ्चांचक्रे / शाश्वञ्चाम्बभूव / शाश्वञ्चांबभूव / शाश्वञ्चामास
शाश्वञ्चाञ्चकृवहे / शाश्वञ्चांचकृवहे / शाश्वञ्चाम्बभूविव / शाश्वञ्चांबभूविव / शाश्वञ्चामासिव
शाश्वञ्चाञ्चकृमहे / शाश्वञ्चांचकृमहे / शाश्वञ्चाम्बभूविम / शाश्वञ्चांबभूविम / शाश्वञ्चामासिम