श्वञ्च् + यङ् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शाश्वञ्चिषीष्ट
शाश्वञ्चिषीयास्ताम्
शाश्वञ्चिषीरन्
मध्यम
शाश्वञ्चिषीष्ठाः
शाश्वञ्चिषीयास्थाम्
शाश्वञ्चिषीध्वम्
उत्तम
शाश्वञ्चिषीय
शाश्वञ्चिषीवहि
शाश्वञ्चिषीमहि