श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वङ्केत
श्वङ्केयाताम्
श्वङ्केरन्
मध्यम
श्वङ्केथाः
श्वङ्केयाथाम्
श्वङ्केध्वम्
उत्तम
श्वङ्केय
श्वङ्केवहि
श्वङ्केमहि