श्वङ्क् + णिच्+सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिष्येत
शिश्वङ्कयिष्येयाताम्
शिश्वङ्कयिष्येरन्
मध्यम
शिश्वङ्कयिष्येथाः
शिश्वङ्कयिष्येयाथाम्
शिश्वङ्कयिष्येध्वम्
उत्तम
शिश्वङ्कयिष्येय
शिश्वङ्कयिष्येवहि
शिश्वङ्कयिष्येमहि