श्वङ्क् + णिच्+सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशिश्वङ्कयिषिष्यत
अशिश्वङ्कयिषिष्येताम्
अशिश्वङ्कयिषिष्यन्त
मध्यम
अशिश्वङ्कयिषिष्यथाः
अशिश्वङ्कयिषिष्येथाम्
अशिश्वङ्कयिषिष्यध्वम्
उत्तम
अशिश्वङ्कयिषिष्ये
अशिश्वङ्कयिषिष्यावहि
अशिश्वङ्कयिषिष्यामहि