श्वङ्क् + णिच्+सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषाञ्चक्रे / शिश्वङ्कयिषांचक्रे / शिश्वङ्कयिषाम्बभूवे / शिश्वङ्कयिषांबभूवे / शिश्वङ्कयिषामाहे
शिश्वङ्कयिषाञ्चक्राते / शिश्वङ्कयिषांचक्राते / शिश्वङ्कयिषाम्बभूवाते / शिश्वङ्कयिषांबभूवाते / शिश्वङ्कयिषामासाते
शिश्वङ्कयिषाञ्चक्रिरे / शिश्वङ्कयिषांचक्रिरे / शिश्वङ्कयिषाम्बभूविरे / शिश्वङ्कयिषांबभूविरे / शिश्वङ्कयिषामासिरे
मध्यम
शिश्वङ्कयिषाञ्चकृषे / शिश्वङ्कयिषांचकृषे / शिश्वङ्कयिषाम्बभूविषे / शिश्वङ्कयिषांबभूविषे / शिश्वङ्कयिषामासिषे
शिश्वङ्कयिषाञ्चक्राथे / शिश्वङ्कयिषांचक्राथे / शिश्वङ्कयिषाम्बभूवाथे / शिश्वङ्कयिषांबभूवाथे / शिश्वङ्कयिषामासाथे
शिश्वङ्कयिषाञ्चकृढ्वे / शिश्वङ्कयिषांचकृढ्वे / शिश्वङ्कयिषाम्बभूविध्वे / शिश्वङ्कयिषांबभूविध्वे / शिश्वङ्कयिषाम्बभूविढ्वे / शिश्वङ्कयिषांबभूविढ्वे / शिश्वङ्कयिषामासिध्वे
उत्तम
शिश्वङ्कयिषाञ्चक्रे / शिश्वङ्कयिषांचक्रे / शिश्वङ्कयिषाम्बभूवे / शिश्वङ्कयिषांबभूवे / शिश्वङ्कयिषामाहे
शिश्वङ्कयिषाञ्चकृवहे / शिश्वङ्कयिषांचकृवहे / शिश्वङ्कयिषाम्बभूविवहे / शिश्वङ्कयिषांबभूविवहे / शिश्वङ्कयिषामासिवहे
शिश्वङ्कयिषाञ्चकृमहे / शिश्वङ्कयिषांचकृमहे / शिश्वङ्कयिषाम्बभूविमहे / शिश्वङ्कयिषांबभूविमहे / शिश्वङ्कयिषामासिमहे