श्वङ्क् + णिच्+सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिष्यते
शिश्वङ्कयिष्येते
शिश्वङ्कयिष्यन्ते
मध्यम
शिश्वङ्कयिष्यसे
शिश्वङ्कयिष्येथे
शिश्वङ्कयिष्यध्वे
उत्तम
शिश्वङ्कयिष्ये
शिश्वङ्कयिष्यावहे
शिश्वङ्कयिष्यामहे