श्वङ्क् + णिच्+सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषिषीष्ट
शिश्वङ्कयिषिषीयास्ताम्
शिश्वङ्कयिषिषीरन्
मध्यम
शिश्वङ्कयिषिषीष्ठाः
शिश्वङ्कयिषिषीयास्थाम्
शिश्वङ्कयिषिषीध्वम्
उत्तम
शिश्वङ्कयिषिषीय
शिश्वङ्कयिषिषीवहि
शिश्वङ्कयिषिषीमहि