श्वङ्क् + णिच्+सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषति
शिश्वङ्कयिषतः
शिश्वङ्कयिषन्ति
मध्यम
शिश्वङ्कयिषसि
शिश्वङ्कयिषथः
शिश्वङ्कयिषथ
उत्तम
शिश्वङ्कयिषामि
शिश्वङ्कयिषावः
शिश्वङ्कयिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषाञ्चकार / शिश्वङ्कयिषांचकार / शिश्वङ्कयिषाम्बभूव / शिश्वङ्कयिषांबभूव / शिश्वङ्कयिषामास
शिश्वङ्कयिषाञ्चक्रतुः / शिश्वङ्कयिषांचक्रतुः / शिश्वङ्कयिषाम्बभूवतुः / शिश्वङ्कयिषांबभूवतुः / शिश्वङ्कयिषामासतुः
शिश्वङ्कयिषाञ्चक्रुः / शिश्वङ्कयिषांचक्रुः / शिश्वङ्कयिषाम्बभूवुः / शिश्वङ्कयिषांबभूवुः / शिश्वङ्कयिषामासुः
मध्यम
शिश्वङ्कयिषाञ्चकर्थ / शिश्वङ्कयिषांचकर्थ / शिश्वङ्कयिषाम्बभूविथ / शिश्वङ्कयिषांबभूविथ / शिश्वङ्कयिषामासिथ
शिश्वङ्कयिषाञ्चक्रथुः / शिश्वङ्कयिषांचक्रथुः / शिश्वङ्कयिषाम्बभूवथुः / शिश्वङ्कयिषांबभूवथुः / शिश्वङ्कयिषामासथुः
शिश्वङ्कयिषाञ्चक्र / शिश्वङ्कयिषांचक्र / शिश्वङ्कयिषाम्बभूव / शिश्वङ्कयिषांबभूव / शिश्वङ्कयिषामास
उत्तम
शिश्वङ्कयिषाञ्चकर / शिश्वङ्कयिषांचकर / शिश्वङ्कयिषाञ्चकार / शिश्वङ्कयिषांचकार / शिश्वङ्कयिषाम्बभूव / शिश्वङ्कयिषांबभूव / शिश्वङ्कयिषामास
शिश्वङ्कयिषाञ्चकृव / शिश्वङ्कयिषांचकृव / शिश्वङ्कयिषाम्बभूविव / शिश्वङ्कयिषांबभूविव / शिश्वङ्कयिषामासिव
शिश्वङ्कयिषाञ्चकृम / शिश्वङ्कयिषांचकृम / शिश्वङ्कयिषाम्बभूविम / शिश्वङ्कयिषांबभूविम / शिश्वङ्कयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषिता
शिश्वङ्कयिषितारौ
शिश्वङ्कयिषितारः
मध्यम
शिश्वङ्कयिषितासि
शिश्वङ्कयिषितास्थः
शिश्वङ्कयिषितास्थ
उत्तम
शिश्वङ्कयिषितास्मि
शिश्वङ्कयिषितास्वः
शिश्वङ्कयिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषिष्यति
शिश्वङ्कयिषिष्यतः
शिश्वङ्कयिषिष्यन्ति
मध्यम
शिश्वङ्कयिषिष्यसि
शिश्वङ्कयिषिष्यथः
शिश्वङ्कयिषिष्यथ
उत्तम
शिश्वङ्कयिषिष्यामि
शिश्वङ्कयिषिष्यावः
शिश्वङ्कयिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषतात् / शिश्वङ्कयिषताद् / शिश्वङ्कयिषतु
शिश्वङ्कयिषताम्
शिश्वङ्कयिषन्तु
मध्यम
शिश्वङ्कयिषतात् / शिश्वङ्कयिषताद् / शिश्वङ्कयिष
शिश्वङ्कयिषतम्
शिश्वङ्कयिषत
उत्तम
शिश्वङ्कयिषाणि
शिश्वङ्कयिषाव
शिश्वङ्कयिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिश्वङ्कयिषत् / अशिश्वङ्कयिषद्
अशिश्वङ्कयिषताम्
अशिश्वङ्कयिषन्
मध्यम
अशिश्वङ्कयिषः
अशिश्वङ्कयिषतम्
अशिश्वङ्कयिषत
उत्तम
अशिश्वङ्कयिषम्
अशिश्वङ्कयिषाव
अशिश्वङ्कयिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषेत् / शिश्वङ्कयिषेद्
शिश्वङ्कयिषेताम्
शिश्वङ्कयिषेयुः
मध्यम
शिश्वङ्कयिषेः
शिश्वङ्कयिषेतम्
शिश्वङ्कयिषेत
उत्तम
शिश्वङ्कयिषेयम्
शिश्वङ्कयिषेव
शिश्वङ्कयिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिष्यात् / शिश्वङ्कयिष्याद्
शिश्वङ्कयिष्यास्ताम्
शिश्वङ्कयिष्यासुः
मध्यम
शिश्वङ्कयिष्याः
शिश्वङ्कयिष्यास्तम्
शिश्वङ्कयिष्यास्त
उत्तम
शिश्वङ्कयिष्यासम्
शिश्वङ्कयिष्यास्व
शिश्वङ्कयिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिश्वङ्कयिषीत् / अशिश्वङ्कयिषीद्
अशिश्वङ्कयिषिष्टाम्
अशिश्वङ्कयिषिषुः
मध्यम
अशिश्वङ्कयिषीः
अशिश्वङ्कयिषिष्टम्
अशिश्वङ्कयिषिष्ट
उत्तम
अशिश्वङ्कयिषिषम्
अशिश्वङ्कयिषिष्व
अशिश्वङ्कयिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिश्वङ्कयिषिष्यत् / अशिश्वङ्कयिषिष्यद्
अशिश्वङ्कयिषिष्यताम्
अशिश्वङ्कयिषिष्यन्
मध्यम
अशिश्वङ्कयिषिष्यः
अशिश्वङ्कयिषिष्यतम्
अशिश्वङ्कयिषिष्यत
उत्तम
अशिश्वङ्कयिषिष्यम्
अशिश्वङ्कयिषिष्याव
अशिश्वङ्कयिषिष्याम