श्वङ्क् + णिच्+सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषते
शिश्वङ्कयिषेते
शिश्वङ्कयिषन्ते
मध्यम
शिश्वङ्कयिषसे
शिश्वङ्कयिषेथे
शिश्वङ्कयिषध्वे
उत्तम
शिश्वङ्कयिषे
शिश्वङ्कयिषावहे
शिश्वङ्कयिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषाञ्चक्रे / शिश्वङ्कयिषांचक्रे / शिश्वङ्कयिषाम्बभूव / शिश्वङ्कयिषांबभूव / शिश्वङ्कयिषामास
शिश्वङ्कयिषाञ्चक्राते / शिश्वङ्कयिषांचक्राते / शिश्वङ्कयिषाम्बभूवतुः / शिश्वङ्कयिषांबभूवतुः / शिश्वङ्कयिषामासतुः
शिश्वङ्कयिषाञ्चक्रिरे / शिश्वङ्कयिषांचक्रिरे / शिश्वङ्कयिषाम्बभूवुः / शिश्वङ्कयिषांबभूवुः / शिश्वङ्कयिषामासुः
मध्यम
शिश्वङ्कयिषाञ्चकृषे / शिश्वङ्कयिषांचकृषे / शिश्वङ्कयिषाम्बभूविथ / शिश्वङ्कयिषांबभूविथ / शिश्वङ्कयिषामासिथ
शिश्वङ्कयिषाञ्चक्राथे / शिश्वङ्कयिषांचक्राथे / शिश्वङ्कयिषाम्बभूवथुः / शिश्वङ्कयिषांबभूवथुः / शिश्वङ्कयिषामासथुः
शिश्वङ्कयिषाञ्चकृढ्वे / शिश्वङ्कयिषांचकृढ्वे / शिश्वङ्कयिषाम्बभूव / शिश्वङ्कयिषांबभूव / शिश्वङ्कयिषामास
उत्तम
शिश्वङ्कयिषाञ्चक्रे / शिश्वङ्कयिषांचक्रे / शिश्वङ्कयिषाम्बभूव / शिश्वङ्कयिषांबभूव / शिश्वङ्कयिषामास
शिश्वङ्कयिषाञ्चकृवहे / शिश्वङ्कयिषांचकृवहे / शिश्वङ्कयिषाम्बभूविव / शिश्वङ्कयिषांबभूविव / शिश्वङ्कयिषामासिव
शिश्वङ्कयिषाञ्चकृमहे / शिश्वङ्कयिषांचकृमहे / शिश्वङ्कयिषाम्बभूविम / शिश्वङ्कयिषांबभूविम / शिश्वङ्कयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषिता
शिश्वङ्कयिषितारौ
शिश्वङ्कयिषितारः
मध्यम
शिश्वङ्कयिषितासे
शिश्वङ्कयिषितासाथे
शिश्वङ्कयिषिताध्वे
उत्तम
शिश्वङ्कयिषिताहे
शिश्वङ्कयिषितास्वहे
शिश्वङ्कयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषिष्यते
शिश्वङ्कयिषिष्येते
शिश्वङ्कयिषिष्यन्ते
मध्यम
शिश्वङ्कयिषिष्यसे
शिश्वङ्कयिषिष्येथे
शिश्वङ्कयिषिष्यध्वे
उत्तम
शिश्वङ्कयिषिष्ये
शिश्वङ्कयिषिष्यावहे
शिश्वङ्कयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषताम्
शिश्वङ्कयिषेताम्
शिश्वङ्कयिषन्ताम्
मध्यम
शिश्वङ्कयिषस्व
शिश्वङ्कयिषेथाम्
शिश्वङ्कयिषध्वम्
उत्तम
शिश्वङ्कयिषै
शिश्वङ्कयिषावहै
शिश्वङ्कयिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिश्वङ्कयिषत
अशिश्वङ्कयिषेताम्
अशिश्वङ्कयिषन्त
मध्यम
अशिश्वङ्कयिषथाः
अशिश्वङ्कयिषेथाम्
अशिश्वङ्कयिषध्वम्
उत्तम
अशिश्वङ्कयिषे
अशिश्वङ्कयिषावहि
अशिश्वङ्कयिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषेत
शिश्वङ्कयिषेयाताम्
शिश्वङ्कयिषेरन्
मध्यम
शिश्वङ्कयिषेथाः
शिश्वङ्कयिषेयाथाम्
शिश्वङ्कयिषेध्वम्
उत्तम
शिश्वङ्कयिषेय
शिश्वङ्कयिषेवहि
शिश्वङ्कयिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषिषीष्ट
शिश्वङ्कयिषिषीयास्ताम्
शिश्वङ्कयिषिषीरन्
मध्यम
शिश्वङ्कयिषिषीष्ठाः
शिश्वङ्कयिषिषीयास्थाम्
शिश्वङ्कयिषिषीध्वम्
उत्तम
शिश्वङ्कयिषिषीय
शिश्वङ्कयिषिषीवहि
शिश्वङ्कयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिश्वङ्कयिषिष्ट
अशिश्वङ्कयिषिषाताम्
अशिश्वङ्कयिषिषत
मध्यम
अशिश्वङ्कयिषिष्ठाः
अशिश्वङ्कयिषिषाथाम्
अशिश्वङ्कयिषिढ्वम्
उत्तम
अशिश्वङ्कयिषिषि
अशिश्वङ्कयिषिष्वहि
अशिश्वङ्कयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिश्वङ्कयिषिष्यत
अशिश्वङ्कयिषिष्येताम्
अशिश्वङ्कयिषिष्यन्त
मध्यम
अशिश्वङ्कयिषिष्यथाः
अशिश्वङ्कयिषिष्येथाम्
अशिश्वङ्कयिषिष्यध्वम्
उत्तम
अशिश्वङ्कयिषिष्ये
अशिश्वङ्कयिषिष्यावहि
अशिश्वङ्कयिषिष्यामहि