श्वङ्क् + णिच्+सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषेत् / शिश्वङ्कयिषेद्
शिश्वङ्कयिषेताम्
शिश्वङ्कयिषेयुः
मध्यम
शिश्वङ्कयिषेः
शिश्वङ्कयिषेतम्
शिश्वङ्कयिषेत
उत्तम
शिश्वङ्कयिषेयम्
शिश्वङ्कयिषेव
शिश्वङ्कयिषेम