श्वङ्क् + णिच्+सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषेत
शिश्वङ्कयिषेयाताम्
शिश्वङ्कयिषेरन्
मध्यम
शिश्वङ्कयिषेथाः
शिश्वङ्कयिषेयाथाम्
शिश्वङ्कयिषेध्वम्
उत्तम
शिश्वङ्कयिषेय
शिश्वङ्कयिषेवहि
शिश्वङ्कयिषेमहि