श्वङ्क् + णिच्+सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषिष्यति
शिश्वङ्कयिषिष्यतः
शिश्वङ्कयिषिष्यन्ति
मध्यम
शिश्वङ्कयिषिष्यसि
शिश्वङ्कयिषिष्यथः
शिश्वङ्कयिषिष्यथ
उत्तम
शिश्वङ्कयिषिष्यामि
शिश्वङ्कयिषिष्यावः
शिश्वङ्कयिषिष्यामः