श्वङ्क् + णिच्+सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषिष्यते
शिश्वङ्कयिषिष्येते
शिश्वङ्कयिषिष्यन्ते
मध्यम
शिश्वङ्कयिषिष्यसे
शिश्वङ्कयिषिष्येथे
शिश्वङ्कयिषिष्यध्वे
उत्तम
शिश्वङ्कयिषिष्ये
शिश्वङ्कयिषिष्यावहे
शिश्वङ्कयिषिष्यामहे