श्वङ्क् + णिच्+सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषिता
शिश्वङ्कयिषितारौ
शिश्वङ्कयिषितारः
मध्यम
शिश्वङ्कयिषितासे
शिश्वङ्कयिषितासाथे
शिश्वङ्कयिषिताध्वे
उत्तम
शिश्वङ्कयिषिताहे
शिश्वङ्कयिषितास्वहे
शिश्वङ्कयिषितास्महे