श्वङ्क् + णिच्+सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशिश्वङ्कयिषीत् / अशिश्वङ्कयिषीद्
अशिश्वङ्कयिषिष्टाम्
अशिश्वङ्कयिषिषुः
मध्यम
अशिश्वङ्कयिषीः
अशिश्वङ्कयिषिष्टम्
अशिश्वङ्कयिषिष्ट
उत्तम
अशिश्वङ्कयिषिषम्
अशिश्वङ्कयिषिष्व
अशिश्वङ्कयिषिष्म