श्वङ्क् + णिच्+सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषाञ्चकार / शिश्वङ्कयिषांचकार / शिश्वङ्कयिषाम्बभूव / शिश्वङ्कयिषांबभूव / शिश्वङ्कयिषामास
शिश्वङ्कयिषाञ्चक्रतुः / शिश्वङ्कयिषांचक्रतुः / शिश्वङ्कयिषाम्बभूवतुः / शिश्वङ्कयिषांबभूवतुः / शिश्वङ्कयिषामासतुः
शिश्वङ्कयिषाञ्चक्रुः / शिश्वङ्कयिषांचक्रुः / शिश्वङ्कयिषाम्बभूवुः / शिश्वङ्कयिषांबभूवुः / शिश्वङ्कयिषामासुः
मध्यम
शिश्वङ्कयिषाञ्चकर्थ / शिश्वङ्कयिषांचकर्थ / शिश्वङ्कयिषाम्बभूविथ / शिश्वङ्कयिषांबभूविथ / शिश्वङ्कयिषामासिथ
शिश्वङ्कयिषाञ्चक्रथुः / शिश्वङ्कयिषांचक्रथुः / शिश्वङ्कयिषाम्बभूवथुः / शिश्वङ्कयिषांबभूवथुः / शिश्वङ्कयिषामासथुः
शिश्वङ्कयिषाञ्चक्र / शिश्वङ्कयिषांचक्र / शिश्वङ्कयिषाम्बभूव / शिश्वङ्कयिषांबभूव / शिश्वङ्कयिषामास
उत्तम
शिश्वङ्कयिषाञ्चकर / शिश्वङ्कयिषांचकर / शिश्वङ्कयिषाञ्चकार / शिश्वङ्कयिषांचकार / शिश्वङ्कयिषाम्बभूव / शिश्वङ्कयिषांबभूव / शिश्वङ्कयिषामास
शिश्वङ्कयिषाञ्चकृव / शिश्वङ्कयिषांचकृव / शिश्वङ्कयिषाम्बभूविव / शिश्वङ्कयिषांबभूविव / शिश्वङ्कयिषामासिव
शिश्वङ्कयिषाञ्चकृम / शिश्वङ्कयिषांचकृम / शिश्वङ्कयिषाम्बभूविम / शिश्वङ्कयिषांबभूविम / शिश्वङ्कयिषामासिम