श्वङ्क् + णिच्+सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषति
शिश्वङ्कयिषतः
शिश्वङ्कयिषन्ति
मध्यम
शिश्वङ्कयिषसि
शिश्वङ्कयिषथः
शिश्वङ्कयिषथ
उत्तम
शिश्वङ्कयिषामि
शिश्वङ्कयिषावः
शिश्वङ्कयिषामः